viṣṇur aÅ›vataro rambhÄ
sÅ«ryavarcÄÅ› ca satyajit
viÅ›vÄmitro makhÄpeta
Å«rja-mÄsaá¹ nayanty amÄ«

 viṣṇuḥ aÅ›vataraḥ rambhÄ - Viṣṇu, AÅ›vatara and RambhÄ; sÅ«ryavarcÄḥ - SÅ«ryavarcÄ; ca - and; satyajit - Satyajit; viÅ›vÄmÄ«traḥ makhÄpetaḥ - ViÅ›vÄmitra and MakhÄpeta; Å«rja-mÄsam - the month of Ūrja (KÄrttika); nayanti - rule; amÄ« - these.


Text

Viṣṇu as the sun-god, AÅ›vatara as the NÄga, RambhÄ as the ApsarÄ, SÅ«ryavarcÄ as the Gandharva, Satyajit as the Yaká¹£a, ViÅ›vÄmitra as the sage and MakhÄpeta as the RÄká¹£asa rule the month of Ūrja.

Purport

All these sun-gods and their associates are mentioned in divisions in the KÅ«rma PurÄṇa, as follows:

dhÄtÄryamÄ ca mitraÅ› ca
 varuṇaÅ› cendra eva ca
vivasvÄn atha pÅ«á¹£Ä ca
 parjanyaÅ› cÄá¹Å›ur eva ca
bhagas tvaá¹£á¹­Ä ca viṣṇuÅ› ca
 ÄdityÄ dvÄdaÅ›a smá¹›tÄḥ
pulastyaḥ pulahaÅ› cÄtrir
 vasiṣṭo ’thÄá¹…girÄ bhá¹›guḥ
gautamo ’tha bharadvÄjaḥ
 kaÅ›yapaḥ kratur eva ca
jamadagniḥ kauśikaś ca
 munayo brahma-vÄdinÄḥ
rathaká¹›c cÄpy athojÄÅ› ca
 grÄmaṇīḥ surucis tathÄ
ratha-citrasvanaḥ Å›rotÄ
 aruṇaḥ senajit tathÄ
tÄrká¹£ya ariṣṭanemiÅ› ca
 á¹›tajit satyajit tathÄ
atha hetiḥ prahetiś ca
 pauruá¹£eyo vadhas tathÄ
varyo vyÄghras tathÄpaÅ› ca
 vÄyur vidyud divÄkaraḥ
brahmÄpetaÅ› ca vipendrÄ
 yajñÄpetaÅ› ca rÄká¹£akÄḥ
vÄsukiḥ kacchanÄ«raÅ› ca
 taká¹£akaḥ Å›ukra eva ca
elÄpatraḥ Å›aá¹…khapÄlas
 tathairÄvata-saá¹jñitaḥ
dhanañjayo mahÄpadmas
 tathÄ karkoá¹­ako dvijÄḥ
kambalo ’śvataraś caiva
 vahanty enaá¹ yathÄ-kramam
tumburur nÄrado hÄhÄ
 hÅ«hÅ«r viÅ›vÄvasus tathÄ
ugraseno vasurucir
 viÅ›vavasur athÄparaḥ
citrasenas tathorṇÄyur
 dhṛṭarÄṣṭro dvijottamÄḥ
sÅ«ryavarcÄ dvÄdaÅ›aite
 gandharvÄ gÄyatÄá¹ varÄḥ
ká¹›tasthaly apsaro-varyÄ
 tathÄnyÄ puñjikasthalÄ«
menakÄ sahajanyÄ ca
 pramlocÄ ca dvijottamÄḥ
anumlocÄ ghá¹›tÄcÄ« ca
 viÅ›vÄcÄ« corvaśī tathÄ
anyÄ ca pÅ«rvacittiḥ syÄd
 anyÄ caiva tilottamÄ
rambhÄ ceti dvija-Å›reṣṭhÄs
 tathaivÄpsarasaḥ smá¹›tÄḥ