bhagaḥ sphūrjo 'riṣṭanemir
Å«rṇa ÄyuÅ› ca pañcamaḥ
karkoṭakaḥ pūrvacittiḥ
puá¹£ya-mÄsaá¹ nayanty amÄ«

 bhagaḥ sphÅ«rjaḥ ariṣṭanemiḥ - Bhaga, SphÅ«rja and Ariṣṭanemi; Å«rṇaḥ - Ūrṇa; Äyuḥ - Ä€yur; ca - and; pañcamaḥ - the fifth associate; karkoá¹­akaḥ pÅ«rvacittiḥ - Karkoá¹­aka and PÅ«rvacitti; puá¹£ya-mÄasam - the month of Puá¹£ya; nayanti - rule; amÄ« - these.


Text

Bhaga as the sun-god, SphÅ«rja as the RÄká¹£asa, Ariṣṭanemi as the Gandharva, Ūrṇa as the Yaká¹£a, Ä€yur as the sage, Karkoá¹­aka as the NÄga and PÅ«rvacitti as the ApsarÄ rule the month of Puá¹£ya.

Purport