athÄmÅ›uḥ kaÅ›yapas tÄrká¹£ya
ṛtasenas tathorvaśī
vidyucchatrur mahÄÅ›aá¹…khaḥ
saho-mÄsaá¹ nayanty amÄ«

 atha - then; amÅ›uḥ kaÅ›yapaḥ tÄrká¹£yaḥ - AmÅ›u, KaÅ›yapa and TÄrká¹£ya; á¹›tasenaḥ - Ṛtasena; tathÄ - and; urvaśī - Urvaśī; vidyucchatruḥ mahÄÅ›aá¹…khaḥ - Vidyucchatru and MahÄÅ›aá¹…kha; sahaḥ-mÄsam - the month of Sahas (MÄrgaśīrá¹£a); nayanti - rule; amÄ« - these.


Text

Aá¹Å›u as the sun-god, KaÅ›yapa as the sage, TÄrká¹£ya as the Yaká¹£a, Ṛtasena as the Gandharva, Urvaśī as the ApsarÄ, Vidyucchatru as the RÄká¹£asa and MahÄÅ›aá¹…kha as the NÄga rule the month of Sahas.

Purport