á¹›tur varcÄ bharadvÄjaḥ
parjanyaḥ senajit tathÄ
viÅ›va airÄvataÅ› caiva
tapasyÄkhyaá¹ nayanty amÄ«

 á¹›tuḥ varcÄ bharadvÄjaḥ - Ṛtu, VarcÄ and BharadvÄja; parjanyaḥ senajit - Parjanya and Senajit; tathÄ - also; viÅ›vaḥ airÄvataḥ - ViÅ›va and AirÄvata; ca eva - also; tapasya-Äkhyam - the month known as Tapasya (PhÄlguna); nayanti - rule; amÄ« - these.


Text

Ṛtu as the Yaká¹£a, VarcÄ as the RÄká¹£asa, BharadvÄja as the sage, Parjanya as the sun-god, Senajit as the ApsarÄ, ViÅ›va as the Gandharva and AirÄvata as the NÄga rule the month known as Tapasya.

Purport