pÅ«á¹£Ä dhanañjayo vÄtaḥ
suá¹£eṇaḥ surucis tathÄ
ghá¹›tÄcÄ« gautamaÅ› ceti
tapo-mÄsaá¹ nayanty amÄ«

 pÅ«á¹£Ä dhanañjayaḥ vÄtaḥ - PÅ«á¹£Ä, Dhanañjaya and VÄta; suá¹£eṇaḥ suruciḥ - Suá¹£eṇa and Suruci; tathÄ - also; ghá¹›tÄcÄ« gautamaḥ - Ghá¹›tÄcÄ« and Gautama; ca - as well; iti - thus; tapaḥ-mÄsam - the month of Tapas (MÄgha); nayanti - rule; amÄ« - these.


Text

PÅ«á¹£Ä as the sun-god, Dhanañjaya as the NÄga, VÄta as the RÄká¹£asa, Suá¹£eṇa as the Gandharva, Suruci as the Yaká¹£a, Ghá¹›tÄcÄ« as the ApsarÄ and Gautama as the sage rule the month of Tapas.

Purport