vivasvÄn ugrasenaÅ› ca
vyÄghra ÄsÄraṇo bhá¹›guḥ
anumlocÄ Å›aá¹…khapÄlo
nabhasyÄkhyaá¹ nayanty amÄ«

 vivasvÄn ugrasenaḥ - VivasvÄn and Ugrasena; ca - also; vyÄghraḥ ÄsÄraṇaḥ bhá¹›guḥ - VyÄghra, Ä€sÄraṇa and Bhá¹›gu; anumlocÄ Å›aá¹…khapÄlaḥ - AnumlocÄ and Åšaá¹…khapÄla; nabhasya-Äkhyam - the month named Nabhasya (BhÄdra); nayanti - rule; amÄ« - these.


Text

VivasvÄn as the sun-god, Ugrasena as the Gandharva, VyÄghra as the RÄká¹£asa, Ä€sÄraṇa as the Yaká¹£a, Bhá¹›gu as the sage, AnumlocÄ as the ApsarÄ and Åšaá¹…khapÄla as the NÄga rule the month of Nabhasya.

Purport