indro viÅ›vÄvasuḥ Å›rotÄ
elÄpatras tathÄá¹…girÄḥ
pramlocÄ rÄká¹£aso varyo
nabho-mÄsaá¹ nayanty amÄ«

 indraḥ viÅ›vÄvasuḥ Å›rotÄḥ - Indra, ViÅ›vÄvasu and ÅšrotÄ; elÄpatraḥ - ElÄpatra; tathÄ - and; aá¹…girÄḥ - Aá¹…girÄ; pramlocÄ - PramlocÄ; rÄká¹£asaḥ varyaḥ - the RÄká¹£asa named Varya; nabhaḥ-mÄsam - the month of Nabhas (ÅšrÄvaṇa); nayanti - rule; amÄ« - these.


Text

Indra as the sun-god, ViÅ›vÄvasu as the Gandharva, ÅšrotÄ as the Yaká¹£a, ElÄpatra as the NÄga, Aá¹…girÄ as the sage, PramlocÄ as the ApsarÄ and Varya as the RÄká¹£asa rule the month of Nabhas.

Purport