mitro 'triḥ pauruṣeyo 'tha
taká¹£ako menakÄ hahÄḥ
rathasvana iti hy ete
Å›ukra-mÄsaá¹ nayanty amÄ«

 mitraḥ atriḥ pauruá¹£eyaḥ - Mitra, Atri and Pauruá¹£eya; atha - as well; taká¹£akaḥ menakÄ hahÄḥ - Taká¹£aka, MenakÄ and HÄhÄ; rathasvanaḥ - Rathasvana; iti - thus; hi - indeed; ete - these; Å›ukra-mÄsam - the month of Åšukra (Jyaiṣṭha); nayanti - rule; amÄ« - these.


Text

Mitra as the sun-god, Atri as the sage, Pauruá¹£eya as the RÄká¹£asa, Taká¹£aka as the NÄga, MenakÄ as the ApsarÄ, HÄhÄ as the Gandharva and Rathasvana as the Yaká¹£a rule the month of Åšukra.

Purport