aryamÄ pulaho 'thaujÄḥ
prahetiḥ puñjikasthalī
nÄradaḥ kacchanÄ«raÅ› ca
nayanty ete sma mÄdhavam

 aryamÄ pulahaḥ athaujÄḥ - AryamÄ, Pulaha and AthaujÄ; prahetiḥ puñjikasthalÄ« - Praheti and PuñjikasthalÄ«; nÄradaḥ kacchanÄ«raḥ - NÄrada and KacchanÄ«ra; ca - also; nayanti - rule; ete - these; sma - indeed; mÄdhavam - the month of MÄdhava (VaiÅ›Äkha).


Text

AryamÄ as the sun-god, Pulaha as the sage, AthaujÄ as the Yaká¹£a, Praheti as the RÄká¹£asa, PuñjikasthalÄ« as the ApsarÄ, NÄrada as the Gandharva and KacchanÄ«ra as the NÄga rule the month of MÄdhava.

Purport