bhaáš­áš­a kahe, kṛṣṇa-nārāyaṇa — eka-i svarĹŤpa
kṛṣṇete adhika līlā-vaidagdhyādi-rūpa

 bhaáš­áš­a kahe - Veṅkaáš­a Bhaáš­áš­a said; kṛṣṇa-nārāyaṇa - Kṛṣṇa and Nārāyaṇa; eka-i svarĹŤpa - one and the same; kṛṣṇete - in Lord Kṛṣṇa; adhika - more; lÄŤlā - pastimes; vaidagdhya-ādi-rĹŤpa - sportive nature.


Text

Veṅkaṭa Bhaṭṭa then said, “Lord Kṛṣṇa and Lord Nārāyaṇa are one and the same, but the pastimes of Kṛṣṇa are more relishable due to their sportive nature.

Purport