śāntipura āilā advaitācāryera ghare
purīra prema dekhi' ācārya ānanda antare

 śāntipura - to the place known as Śāntipura; āilā - came; advaita-ācāryera - of Śrī Advaita Ācārya; ghare - to the home; purīra prema - the ecstatic love of Mādhavendra Purī; dekhi' - seeing; ācārya - Advaita Ācārya; ānanda - pleased; antare - within Himself.


Text

When Mādhavendra Purī arrived at the house of Advaita Ācārya in Śāntipura, the Ācārya became very pleased upon seeing the ecstatic love of Godhead manifest in Mādhavendra Purī.

Purport