krama kari' kahe prabhu 'vaiṣṇava'-lakṣaṇa
'vaiṣṇava', 'vaiṣṇavatara', āra 'vaiṣṇavatama'

 krama kari' - dividing according to grades; kahe prabhu - ŚrÄŤ Caitanya Mahāprabhu spoke; vaiṣṇava-lakᚣaṇa - the symptoms of Vaiṣṇavas; vaiṣṇava - the ordinary Vaiṣṇava (the positive platform); vaiṣṇava-tara - the better Vaiṣṇava (the comparative platform); Ära - and; vaiṣṇava-tama - the best Vaiṣṇava (the superlative platform).


Text

In this way, Śrī Caitanya Mahāprabhu taught the distinctions between different types of Vaiṣṇavas — the Vaiṣṇava, Vaiṣṇavatara and Vaiṣṇavatama. He thus successively explained all the symptoms of a Vaiṣṇava to the inhabitants of Kulīna-grāma.

Purport