युधिष्ठिर उवाच
सम्प्रेषितो द्वारकायां जिष्णुर्बन्धुदिदृक्षयाज् ।
ञातुं च पुण्यश्लोकस्य कृष्णस्य च विचेष्टितम् ॥६॥

yudhiᚣᚭhira uvāca
sampreᚣito dvārakāyāᚁ
jiṣṇur bandhu-didṛkṣayā
jñātuṁ ca puṇya-ślokasya
kṛṣṇasya ca viceṣṭitam

 yudhiᚣᚭhiraḼ uvāca - Mahārāja Yudhiᚣᚭhira said; sampreᚣitaḼ - has gone to; dvārakāyām - Dvārakā; jiṣṇuḼ - Arjuna; bandhu - friends; didṛkᚣayā - for the sake of meeting; jùātum - to know; ca - also; puṇya-ślokasya - of the Personality of Godhead; kṛṣṇasya - of Lord ŚrÄŤ Kṛṣṇa; ca - and; viceᚣᚭitam - program of work.


Text

Mahārāja Yudhiṣṭhira said to his younger brother Bhīmasena: I sent Arjuna to Dvārakā to meet his friends and to learn from the Personality of Godhead, Kṛṣṇa, of His program of work.

Purport