kiṁ bhadraṁ kim abhadraṁ vā
dvaitasyāvastunaḥ kiyat
vācoditaṁ tad anṛtaṁ
manasā dhyātam eva ca
kim - what;bhadram - good;kim - what;abhadram - bad;vā - or;dvaitasya - of this material world;avastunaḥ - that which has temporary existence;kiyat - how much;vācā - by words;uditam - vibrated;tat - that;anṛtam - without permanent existence;manasā - by the mind;dhyātam - conceived;eva - certainly;ca - and.
Это цитата из «Шримад-Бхагаватам» (11.28.4).