kṛṣṇa-viccheda-vibhrāntyā
manasā vapuṣā dhiyā
yad yad vyadhatta gaurāṅgas
tal-leśaḥ kathyate 'dhunā

kṛṣṇa-viccheda - of separation from Kṛṣṇa;vibhrāntyā - by the bewilderment;manasā - by the mind;vapuṣā - by the body;dhiyā - by the intelligence;yat yat - whatever;vyadhatta - performed;gaurāṅgaḥ - Śrī Caitanya Mahāprabhu;tat - of that;leśaḥ - a very small fragment;kathyate - is being described;adhunā - now.


Текст

Сейчас я опишу небольшую часть тех поступков, которые совершил Шри Чайтанья Махапрабху умом, разумом или телом, находясь в смятении, вызванном переживанием разлуки с Кришной.

Комментарий