हेमचन्द्रः सुतस्तस्य धूम्राक्षस्तस्य चात्मजः ।
तत्पुत्रात् संयमादासीत् कृशाश्वः सहदेवजः ॥३४॥

hemacandraḥ sutas tasya
dhÅ«mrÄká¹£as tasya cÄtmajaḥ
tat-putrÄt saá¹yamÄd ÄsÄ«t
kṛśÄÅ›vaḥ saha-devajaḥ

 hemacandraḥ - was named Hemacandra; sutaḥ - the son; tasya - of him (ViÅ›Äla); dhÅ«mrÄká¹£aḥ - was named DhÅ«mrÄká¹£a; tasya - of him (Hemacandra); ca - also; Ätmajaḥ - the son; tat-putrÄt - from the son of him (DhÅ«mrÄká¹£a); saá¹yamÄt - from he who was named Saá¹yama; ÄsÄ«t - there was; kṛśÄÅ›vaḥ - KṛśÄÅ›va; saha - along with; devajaḥ - Devaja.


Text

The son of ViÅ›Äla was known as Hemacandra, his son was DhÅ«mrÄká¹£a, and his son was Saá¹yama, whose sons were Devaja and KṛśÄÅ›va.

Purport