तस्यासन्सर्वतो यानैर्यूथानां पतयोऽसुराः ।
नमुचिः शम्बरो बाणो विप्रचित्तिरयोमुखः ॥१९॥
द्विमूर्धा कालनाभोऽथ प्रहेतिर्हेतिरिल्वलः ।
शकुनिर्भूतसन्तापो वज्रदंष्ट्रो विरोचनः ॥२०॥
हयग्रीवः शङ्कुशिराः कपिलो मेघदुन्दुभिः ।
तारकश्चक्रदृक्षुम्भो निशुम्भो जम्भ उत्कलः ॥२१॥
अरिष्टोऽरिष्टनेमिश्च मयश्च त्रिपुराधिपः ।
अन्ये पौलोमकालेया निवातकवचादयः ॥२२॥
अलब्धभागाः सोमस्य केवलं क्लेशभागिनः ।
सर्व एते रणमुखे बहुशो निर्जितामराः ॥२३॥
सिंहनादान्विमुञ्चन्तः शङ्खान्दध्मुर्महारवान् ।
दृष्ट्वा सपत्नानुत्सिक्तान्बलभित्कुपितो भृशम् ॥२४॥

tasyÄsan sarvato yÄnair
yÅ«thÄnÄá¹ patayo 'surÄḥ
namuciḥ Å›ambaro bÄṇo
vipracittir ayomukhaḥ
dvimÅ«rdhÄ kÄlanÄbho 'tha
prahetir hetir ilvalaḥ
Å›akunir bhÅ«tasantÄpo
vajradaá¹á¹£á¹­ro virocanaḥ
hayagrÄ«vaḥ Å›aá¹…kuÅ›irÄḥ
kapilo meghadundubhiḥ
tÄrakaÅ› cakradá¹›k Å›umbho
niśumbho jambha utkalaḥ
ariṣṭo 'riṣṭanemiś ca
mayaÅ› ca tripurÄdhipaḥ
anye pauloma-kÄleyÄ
nivÄtakavacÄdayaḥ
alabdha-bhÄgÄḥ somasya
kevalaá¹ kleÅ›a-bhÄginaḥ
sarva ete raṇa-mukhe
bahuÅ›o nirjitÄmarÄḥ
siá¹ha-nÄdÄn vimuñcantaḥ
Å›aá¹…khÄn dadhmur mahÄ-ravÄn
dṛṣṭvÄ sapatnÄn utsiktÄn
balabhit kupito bhṛśam

 tasya - of him (MahÄrÄja Bali); Äsan - situated; sarvataḥ - all around; yÄnaiḥ - by different vehicles; yÅ«thÄnÄm - of the soldiers; patayaḥ - the commanders; asurÄḥ - demons; namuciḥ - Namuci; Å›ambaraḥ - Åšambara; bÄṇaḥ - BÄṇa; vipracittiḥ - Vipracitti; ayomukhaḥ - Ayomukha; dvimÅ«rdhÄ - DvimÅ«rdhÄ; kÄlanÄbhaḥ - KÄlanÄbha; atha - also; prahetiḥ - Praheti; hetiḥ - Heti; ilvalaḥ - Ilvala; Å›akuniḥ - Åšakuni; bhÅ«tasantÄpaḥ - BhÅ«tasantÄpa; vajra-daá¹á¹£á¹­raḥ - Vajradaá¹á¹£á¹­ra; virocanaḥ - Virocana; hayagrÄ«vaḥ - HayagrÄ«va; Å›aá¹…kuÅ›irÄḥ - Åšaá¹…kuÅ›irÄ; kapilaḥ - Kapila; megha-dundubhiḥ - Meghadundubhi; tÄrakaḥ - TÄraka; cakradá¹›k - Cakradá¹›k; Å›umbhaḥ - Åšumbha; niÅ›umbhaḥ - NiÅ›umbha; jambhaḥ - Jambha; utkalaḥ - Utkala; ariṣṭaḥ - Ariṣṭa; ariṣṭanemiḥ - Ariṣṭanemi; ca - and; mayaḥ ca - and Maya; tripurÄdhipaḥ - TripurÄdhipa; anye - others; pauloma-kÄleyÄḥ - the sons of Puloma and the KÄleyas; nivÄtakavaca-Ädayaḥ - NivÄtakavaca and other demons; alabdha-bhÄgÄḥ - all unable to take a share; somasya - of the nectar; kevalam - merely; kleÅ›a-bhÄginaḥ - the demons took a share of the labor; sarve - all of them; ete - the demons; raṇa-mukhe - in the front of the battle; bahuÅ›aḥ - by excessive strength; nirjita-amarÄḥ - being very troublesome to the demigods; siá¹ha-nÄdÄn - vibrations like those of lions; vimuñcantaḥ - uttering; Å›aá¹…khÄn - conchshells; dadhmuḥ - blew; mahÄ-ravÄn - making a tumultuous sound; dṛṣṭvÄ - after seeing; sapatnÄn - their rivals; utsiktÄn - ferocious; balabhit - (Lord Indra) being afraid of the strength; kupitaḥ - having become angry; bhṛśam - extremely.


Text

Surrounding MahÄrÄja Bali on all sides were the commanders and captains of the demons, sitting on their respective chariots. Among them were the following demons: Namuci, Åšambara, BÄṇa, Vipracitti, Ayomukha, DvimÅ«rdhÄ, KÄlanÄbha, Praheti, Heti, Ilvala, Åšakuni, BhÅ«tasantÄpa, Vajradaá¹á¹£á¹­ra, Virocana, HayagrÄ«va, Åšaá¹…kuÅ›irÄ, Kapila, Meghadundubhi, TÄraka, Cakradá¹›k, Åšumbha, NiÅ›umbha, Jambha, Utkala, Ariṣṭa, Ariṣṭanemi, TripurÄdhipa, Maya, the sons of Puloma, the KÄleyas and NivÄtakavaca. All of these demons had been deprived of their share of the nectar and had shared merely in the labor of churning the ocean. Now, they fought against the demigods, and to encourage their armies, they made a tumultuous sound like the roaring of lions and blew loudly on conchshells. Balabhit, Lord Indra, upon seeing this situation of his ferocious rivals, became extremely angry.

Purport