tasya putras tu bhūmitras
tasya nÄrÄyaṇaḥ sutaḥ
kÄṇvÄyanÄ ime bhÅ«miá¹
catvÄrimÅ›ac ca pañca ca
Å›atÄni trīṇi bhoká¹£yanti
vará¹£ÄṇÄá¹ ca kalau yuge

 tasya - of him (Vasudeva); putraḥ - the son; tu - and; bhÅ«mitraḥ - BhÅ«mitra; tasya - his; nÄrÄyaṇaḥ - NÄrÄyaṇa; sutaḥ - the son; kÄṇva-ayanÄḥ - kings of the KÄṇva dynasty; ime - these; bhÅ«mim - the earth; catvÄrimÅ›at - forty; ca - and; pañca - five; ca - and; Å›atÄni - hundreds; trīṇi - three; bhoká¹£yanti - they will rule; vará¹£ÄṇÄm - years; ca - and; kalau yuge - in the Kali-yuga.


Text

The son of Vasudeva will be BhÅ«mitra, and his son will be NÄrÄyaṇa. These kings of the KÄṇva dynasty will rule the earth for 345 more years of the Kali-yuga.

Purport