tumi ye paḍilā śloka, se haya pramāṇa
sei śloke āise 'kṛṣṇa — svayaᚁ bhagavān'

 tumi - you; ye - which; paḍilā - have recited; Ĺ›loka - verse; se - that; haya - is; pramāṇa - evidence; sei śloke - in that verse; Äise kṛṣṇa - Kṛṣṇa is; svayam bhagavān - the Supreme Personality of Godhead.


Text

“You have recited the śloka beginning with ‘siddhāntatas tv abhede ’pi.’ That very verse is evidence that Kṛṣṇa is the Supreme Personality of Godhead.

Purport