ānandita haila ācārya, śacī, bhakta, saba
prati-dina kare ācārya mahā-mahotsava

 ānandita haila - became pleased; ācārya - Advaita Ācārya; śacī - mother Śacīdevī; bhakta - the devotees; saba - all; prati-dina - every day; kare - does; ācārya - Advaita Ācārya; mahā-mahā-utsava - great festival.


Text

Lord Caitanya’s decision was received very happily by Advaita Ācārya, mother Śacī and all the devotees. Advaita Ācārya celebrated every day with a great festival.

Purport