Ädyo 'vatÄraḥ puruá¹£aḥ parasya
kÄlaḥ svabhÄvaḥ sad-asan manaÅ› ca
dravyaá¹ vikÄro guṇa indriyÄṇi
virÄá¹­ svarÄá¹­ sthÄsnu cariṣṇu bhÅ«mnaḥ

 Ädyaḥ avatÄraḥ - the original incarnation; puruá¹£aḥ - KÄraṇÄbdhiÅ›ÄyÄ« Viṣṇu; parasya - of the Supreme Lord; kÄlaḥ - time; svabhÄvaḥ - space; sat-asat - cause and effect; manaḥ ca - as well as the mind; dravyam - the five elements; vikÄraḥ - transformation or the false ego; guṇaḥ - modes of nature; indriyÄṇi - senses; virÄá¹­ - the universal form; svarÄá¹­ - GarbhodakaÅ›ÄyÄ« Viṣṇu; sthÄsnu - immovable; cariṣṇu - movable; bhÅ«mnaḥ - of the Supreme Personality of Godhead.


Text

“ ‘KÄraṇÄbdhiÅ›ÄyÄ« Viṣṇu [MahÄ-Viṣṇu] is the first incarnation of the Supreme Lord, and He is the master of eternal time, space, cause and effects, the mind, the elements, the material ego, the modes of nature, the senses, the universal form of the Lord, GarbhodakaÅ›ÄyÄ« Viṣṇu and the sum total of all living beings, both moving and nonmoving.’

Purport

This is a quotation from ÅšrÄ«mad-BhÄgavatam (2.6.42). For an explanation, refer to Ä€di-lÄ«lÄ, chapter five, verse 83.