अध्येष्यते च य इमं धर्म्यं संवादमावयोः ।
ज्ञानयज्ञेन तेनाहमिष्टः स्यामिति मे मतिः ॥७०॥

adhyeṣyate ca ya imaṁ
dharmyaṁ saṁvādam āvayoḥ
jñāna-yajñena tenāham
iṣṭaḥ syām iti me matiḥ

 adhyeṣyate - will study; ca - also; yaḥ - he who; imam - this; dharmyam - sacred; saṁvādam - conversation; āvayoḥ - of ours; jñāna - of knowledge; yajñena - by the sacrifice; tena - by him; aham - I; iṣṭaḥ - worshiped; syām - shall be; iti - thus; me - My; matiḥ - opinion.


Text

And I declare that he who studies this sacred conversation of ours worships Me by his intelligence.

Purport