रुचिराश्वसुतः पारः पृथुसेनस्तदात्मजः ।
पारस्य तनयो नीपस्तस्य पुत्रशतं त्वभूत् ॥२४॥

rucirÄÅ›va-sutaḥ pÄraḥ
pá¹›thusenas tad-Ätmajaḥ
pÄrasya tanayo nÄ«pas
tasya putra-śataṠtv abhūt

 rucirÄÅ›va-sutaḥ - the son of RucirÄÅ›va; pÄraḥ - PÄra; pá¹›thusenaḥ - Pá¹›thusena; tat - his; Ätmajaḥ - son; pÄrasya - from PÄra; tanayaḥ - a son; nÄ«paḥ - NÄ«pa; tasya - his; putra-Å›atam - one hundred sons; tu - indeed; abhÅ«t - generated.


Text

The son of RucirÄÅ›va was PÄra, and the sons of PÄra were Pá¹›thusena and NÄ«pa. NÄ«pa had one hundred sons.

Purport