ऋतेयो रन्तिनावोऽभूत् त्रयस्तस्यात्मजा नृप ।
सुमतिर्ध्रुवोऽप्रतिरथः कण्वोऽप्रतिरथात्मजः ॥६॥

á¹›teyo rantinÄvo 'bhÅ«t
trayas tasyÄtmajÄ ná¹›pa
sumatir dhruvo 'pratirathaḥ
kaṇvo 'pratirathÄtmajaḥ

 á¹›teyoḥ - from the son named Ṛteyu; rantinÄvaḥ - the son named RantinÄva; abhÅ«t - appeared; trayaḥ - three; tasya - his (RantinÄva's); ÄtmajÄḥ - sons; ná¹›pa - O King; sumatiḥ - Sumati; dhruvaḥ - Dhruva; apratirathaḥ - Apratiratha; kaṇvaḥ - Kaṇva; apratiratha-Ätmajaḥ - the son of Apratiratha.


Text

Ṛteyu had a son named RantinÄva, who had three sons, named Sumati, Dhruva and Apratiratha. Apratiratha had only one son, whose name was Kaṇva.

Purport