पुष्पो हिरण्यनाभस्य ध्रुवसन्धिस्ततोऽभवत् ।
सुदर्शनोऽथाग्निवर्णः शीघ्रस्तस्य मरुः सुतः ॥५॥

puá¹£po hiraṇyanÄbhasya
dhruvasandhis tato 'bhavat
sudarÅ›ano 'thÄgnivarṇaḥ
śīghras tasya maruḥ sutaḥ

 puá¹£paḥ - Puá¹£pa; hiraṇyanÄbhasya - the son of HiraṇyanÄbha; dhruvasandhiḥ - Dhruvasandhi; tataḥ - from him; abhavat - was born; sudarÅ›anaḥ - from Dhruvasandhi, SudarÅ›ana was born; atha - thereafter; agnivarṇaḥ - Agnivarṇa, the son of SudarÅ›ana; Å›Ä«ghraḥ - Śīghra; tasya - his (Agnivarṇa's); maruḥ - Maru; sutaḥ - son.


Text

The son of HiraṇyanÄbha was Puá¹£pa, and the son of Puá¹£pa was Dhruvasandhi. The son of Dhruvasandhi was SudarÅ›ana, whose son was Agnivarṇa. The son of Agnivarṇa was named Śīghra, and his son was Maru.

Purport