ceto-darpaṇa-mārjanaṁ bhava-mahā-dāvāgni-nirvāpaṇaṁ
śreyaḥ-kairava-candrikā-vitaraṇaṁ vidyā-vadhū-jīvanam
ānandāmbudhi-vardhanaṁ prati-padaṁ pūrṇāmṛtāsvādanaṁ
sarvātma-snapanaṁ paraṁ vijayate śrī-kṛṣṇa-saṅkīrtanam
cetaḥ - of the heart;darpaṇa - the mirror;mārjanam - cleansing;bhava - of material existence;mahā-dāva-agni - the blazing forest fire;nirvāpaṇam - extinguishing;śreyaḥ - of good fortune;kairava - the white lotus;candrikā - the moonshine;vitaraṇam - spreading;vidyā - of all education;vadhū - wife;jīvanam - the life;ānanda - of bliss;ambudhi - the ocean;vardhanam - increasing;prati-padam - at every step;pūrṇa-amṛta - of the full nectar;āsvādanam - giving a taste;sarva - for everyone;ātma-snapanam - bathing of the self;param - transcendental;vijayate - let there be victory;śrī-kṛṣṇa-saṅkīrtanam - for the congregational chanting of the holy name of Kṛṣṇa.
Это первый стих «Шикшаштаки» Шри Чайтаньи Махапрабху. Другие семь стихов приводятся в текстах 16, 21, 29, 32, 36, 39 и 47 этой главы.