bhīṣmo droṇo 'mbikā-putro

gāndhārī sa-sutā tathā

sa-dārāḥ pāṇḍavāḥ kuntī

sañjayo viduraḥ kṛpaḥ

kuntībhojo virāṭaś ca

bhīṣmako nagnajin mahān

purujid drupadaḥ śalyo

dhṛṣṭaketuḥ sa kāśi-rāṭ

damaghoṣo viśālākṣo

maithilo madra-kekayau

yudhāmanyuḥ suśarmā ca

sa-sutā bāhlikādayaḥ

rājāno ye ca rājendra

yudhiṣṭhiram anuvratāḥ

śrī-niketaḿ vapuḥ śaureḥ

sa-strīkaḿ vīkṣya vismitāḥ

bhīṣmaḥ droṇaḥ ambikā-putraḥBhīsma, Droṇa and the son of Ambikā (Dhṛtarāṣṭra); gāndhārīGāndhārī; sa — together with; sutāḥ — her sons; tathā — also; sa-dārāḥ — with their wives; pāṇḍavāḥ — the sons of Pāṇḍu; kuntīKuntī; sañjayaḥ viduraḥ kṛpaḥSañjaya, Vidura and Kṛpa; kuntībhojaḥ virāṭaḥ ca — Kuntībhoja and Virāṭa; bhīṣmakaḥBhīsmaka; nagnajitNagnajit; mahān — the great; purujit drupadaḥ śalyaḥPurujit, Drupada and Śalya; dhṛṣṭaketuḥ — Dhṛṣṭaketu; saḥhe; kāśi-rāṭ — the King of Kāsi; damaghoṣaḥ viśālākṣaḥDamaghoṣa and Viśālākṣa; maithilaḥ — the King of Mithilā; madra-kekayau — the kings of Madra and Kekaya; yudhāmanyuḥ suśarmā ca — Yudhāmanyu and Suśarmā; sa-sutāḥ — with their sons; bāhlika-ādayaḥBāhlika and others; rājānaḥ — kings; ye — who; ca — and; rāja-indraO best of kings (Parīkṣit); yudhiṣṭhiramMahārāja Yudhiṣṭhira; anuvratāḥ — following; śrī — of opulence and beauty; niketam — the abode; vapuḥ — the personal form; śaureḥ — of Lord Kṛṣṇa; sa-stṛīkam — along with His wives; vīkṣya — seeing; vismitāḥ — amazed.


Текст

Все члены царских родов, присутствовавшие там, - Бхишма, Дрона, Дхритараштра, Гандхари и ее сыновья, Пандавы с женами, Кунти, Санджая, Видура, Крипачарья, Кунтибходжа, Вирата, Бхишмака, великий Нагнаджит, Пуруджит, Друпада, Шалья, Дхриштакету, Кашираджа, Дамагхоша, Вишалакша, Майтхила, Мадра, Кекая, Юдхаманью, Сушарма, Бахлика и другие цари, вассалы Махараджи Юдхиштхиры, - все они, о лучший из царей, были поражены, увидев трансцендентный облик Господа Кришны, средоточия всех богатств и красоты, который стоял перед ними со Своими супругами.

Комментарий

According to Śrīla Śrīdhara Svāmī, all these kings were now followers of Yudhiṣṭhira because he had subjugated each of them to earn the privilege of performing the Rājasūya sacrifice. The Vedic injunctions state that a kṣatriya who wants to execute the Rājasūya for elevation to heaven must first send out a “victory horse” to roam freely; any other king whose territory this horse enters must either voluntarily submit or face the kṣatriya or his representatives in battle.