caitanya-gosāñira līlāra ei ta' svabhāva
tribhuvana nāce, gāya, pāñā prema-bhāva
caitanya-gosāñira - of Lord Śrī Caitanya Mahāprabhu;līlāra - of the pastimes;ei - this;ta' - certainly;svabhāva - the characteristic;tri-bhuvana nāce - the three worlds dance;gāya - chant;pāñā - getting;prema-bhāva - love of Kṛṣṇa.