vande 'haṁ śrī-guroḥ śrī-yuta-pada-kamalaṁ śrī-gurūn vaiṣṇavāmś ca
śrī-rūpaṁ sāgrajātaṁ saha-gaṇa-raghunāthānvitaṁ taṁ sa-jīvam
sādvaitaṁ sāvadhūtaṁ parijana-sahitaṁ kṛṣṇa-caitanya-devaṁ
śrī-rādhā-kṛṣṇa-pādān saha-gaṇa-lalitā-śrī-viśākhānvitāmś ca

vande - offer my respectful obeisances;aham - I;śrī-guroḥ - of my spiritual master;śrī-yuta-pada-kamalam - unto the opulent lotus feet;śrī-gurūn - unto the spiritual masters in the paramparā system, beginning from Mādhavendra Purī down to Śrīla Bhaktisiddhānta Sarasvatī Ṭhākura Prabhupāda;vaiṣṇavān - unto all the Vaiṣṇavas, beginning from Lord Brahmā and others coming from the very point of creation;ca - and;śrī-rūpam - unto Śrīla Rūpa Gosvāmī;sa-agra-jātam - with his elder brother, Śrī Sanātana Gosvāmī;saha-gaṇa - with associates;raghunātha-anvitam - with Raghunātha dāsa Gosvāmī;tam - unto him;sa-jīvam - with Jīva Gosvāmī;sa-advaitam - with Advaita Ācārya;sa-avadhūtam - with Nityānanda Prabhu;parijana-sahitam - and with Śrīvāsa Ṭhākura and all the other devotees;kṛṣṇa-caitanya-devam - unto Lord Śrī Caitanya Mahāprabhu;śrī rādhā-kṛṣṇa-pādān - unto the lotus feet of the all-opulent Śrī Kṛṣṇa and Rādhārāṇī;saha-gaṇa - with Their associates;lalitā-śrī-viśākhā-anvitān - accompanied by Lalitā and Śrī Viśākhā;ca - also.


Текст

Я смиренно склоняюсь к лотосным стопам моего духовного учителя и всех других наставников на пути преданного служения. Я в почтении склоняюсь перед всеми вайшнавами и перед шестью Госвами — Шрилой Рупой Госвами, Шрилой Санатаной Госвами, Рагхунатхой дасом Госвами, Дживой Госвами и их спутниками. Я в почтении склоняюсь перед Шри Адвайтой Ачарьей Прабху, Шри Нитьянандой Прабху, Шри Чайтаньей Махапрабху и всеми Его последователями во главе со Шривасой Тхакуром. И наконец, я в почтении склоняюсь к лотосным стопам Господа Кришны, Шримати Радхарани и всех гопи во главе с Лалитой и Вишакхой.

Комментарий