tāra madhye prabhura pañcendriya-ākarṣaṇa
tāra madhye karilā rāse kṛṣṇa-anveṣaṇa

tāra madhye - within that;prabhura - of Śrī Caitanya Mahāprabhu;pañca-indriya-ākarṣaṇa - the attraction of the five senses;tāra madhye - within that chapter;karilā - did;rāse - in the rāsa dance;kṛṣṇa-anveṣaṇa - searching for Kṛṣṇa.


Текст

В этой главе также приводится описание того, как все пять чувств Господа Чайтаньи влекло к Кришне и как Он искал Кришну, покинувшего танец раса.

Комментарий