caṭaka-parvata dekhi' prabhura dhāvana
tāra madhye prabhura kichu pralāpa-varṇana

caṭaka-parvata - the hill known as Caṭaka-parvata;dekhi' - seeing;prabhura dhāvana - the running of Śrī Caitanya Mahāprabhu;tāra madhye - in that chapter;prabhura - of Śrī Caitanya Mahāprabhu;kichu - some;pralāpa varṇana - talking like a madman.


Текст

Еще в этой главе говорится о том, как Шри Чайтанья Махапрабху бросился к Чатака-Парвате и как вел безумные речи.

Комментарий