ततो दशरथस्तस्मात् पुत्र ऐडविडिस्ततः ।
राजा विश्वसहो यस्य खट्वाङ्गश्चक्रवर्त्यभूत् ॥४१॥

tato daÅ›arathas tasmÄt
putra aiá¸aviá¸is tataḥ
rÄjÄ viÅ›vasaho yasya
khaá¹­vÄá¹…gaÅ› cakravarty abhÅ«t

 tataḥ - from BÄlika; daÅ›arathaḥ - a son named DaÅ›aratha; tasmÄt - from him; putraḥ - a son; aiá¸aviá¸iḥ - named Aiá¸aviá¸i; tataḥ - from him; rÄjÄ viÅ›vasahaḥ - the famous King ViÅ›vasaha was born; yasya - of whom; khaá¹­vÄá¹…gaḥ - the king named Khaá¹­vÄá¹…ga; cakravartÄ« - emperor; abhÅ«t - became.


Text

From BÄlika came a son named DaÅ›aratha, from DaÅ›aratha came a son named Aiá¸aviá¸i, and from Aiá¸aviá¸i came King ViÅ›vasaha. The son of King ViÅ›vasaha was the famous MahÄrÄja Khaá¹­vÄá¹…ga.

Purport