श्रीराजोवाच
किं निमित्तो गुरोः शापः सौदासस्य महात्मनः ।
एतद् वेदितुमिच्छामः कथ्यतां न रहो यदि ॥१९॥

Å›rÄ«-rÄjovÄca
kiá¹ nimitto guroḥ Å›Äpaḥ
saudÄsasya mahÄtmanaḥ
etad veditum icchÄmaḥ
kathyatÄá¹ na raho yadi

 Å›rÄ«-rÄjÄ uvÄca - King ParÄ«ká¹£it said; kim nimittaḥ - for what reason; guroḥ - of the spiritual master; Å›Äpaḥ - curse; saudÄsasya - of SaudÄsa; mahÄ-Ätmanaḥ - of the great soul; etat - this; veditum - to know; icchÄmaḥ - I wish; kathyatÄm - please tell me; na - not; rahaḥ - confidential; yadi - if.


Text

King ParÄ«ká¹£it said: O Åšukadeva GosvÄmÄ«, why did Vasiṣṭha, the spiritual master of SaudÄsa, curse that great soul? I wish to know of this. If it is not a confidential matter, please describe it to me.

Purport