वृषसेनः सुतस्तस्य कर्णस्य जगतीपते ।
द्रुह्योश्च तनयो बभ्रुः सेतुस्तस्यात्मजस्ततः ॥१४॥

vṛṣasenaḥ sutas tasya
karṇasya jagatīpate
druhyoś ca tanayo babhruḥ
setus tasyÄtmajas tataḥ

 vṛṣasenaḥ - Vṛṣasena; sutaḥ - a son; tasya karṇasya - of that same Karṇa; jagatÄ« pate - O MahÄrÄja ParÄ«ká¹£it; druhyoḥ ca - of Druhyu, the third son of YayÄti; tanayaḥ - a son; babhruḥ - Babhru; setuḥ - Setu; tasya - of him (Babhru); Ätmajaḥ tataḥ - a son thereafter.


Text

O King, the only son of Karṇa was Vṛṣasena. Druhyu, the third son of YayÄti, had a son named Babhru, and the son of Babhru was known as Setu.

Purport