वृषाकपिस्तु जम्भेन महिषेण विभावसुः ।
इल्वलः सह वातापिर्ब्रह्मपुत्रैररिन्दम ॥३२॥
कामदेवेन दुर्मर्ष उत्कलो मातृभिः सह ।
बृहस्पतिश्चोशनसा नरकेण शनैश्चरः ॥३३॥
मरुतो निवातकवचैः कालेयैर्वसवोऽमराः ।
विश्वेदेवास्तु पौलोमै रुद्राः क्रोधवशैः सह ॥३४॥

vṛṣÄkapis tu jambhena
mahiá¹£eṇa vibhÄvasuḥ
ilvalaḥ saha vÄtÄpir
brahma-putrair arindama
kÄmadevena durmará¹£a
utkalo mÄtá¹›bhiḥ saha
bá¹›haspatiÅ› coÅ›anasÄ
narakeṇa śanaiścaraḥ
maruto nivÄtakavacaiḥ
kÄleyair vasavo 'marÄḥ
viÅ›vedevÄs tu paulomai
rudrÄḥ krodhavaÅ›aiḥ saha

 vṛṣÄkapiḥ - Lord Åšiva; tu - indeed; jambhena - with Jambha; mahiá¹£eṇa - with Mahiá¹£Äsura; vibhÄvasuḥ - the fire-god; ilvalaḥ - the demon Ilvala; saha vÄtÄpiḥ - with his brother, VÄtÄpi; brahma-putraiḥ - with the sons of BrahmÄ, such as Vasiṣṭha; arim-dama - O MahÄrÄja ParÄ«ká¹£it, suppressor of enemies; kÄmadevena - with KÄmadeva; durmará¹£aḥ - Durmará¹£a; utkalaḥ - the demon Utkala; mÄtá¹›bhiḥ saha - with the demigoddesses known as the MÄtá¹›kÄs; bá¹›haspatiḥ - the demigod Bá¹›haspati; ca - and; uÅ›anasÄ - with ÅšukrÄcÄrya; narakeṇa - with the demon known as Naraka; Å›anaiÅ›caraḥ - the demigod Åšani, or Saturn; marutaḥ - the demigods of air; nivÄtakavacaiḥ - with the demon NivÄtakavaca; kÄleyaiḥ - with the KÄlakeyas; vasavaḥ amarÄḥ - the Vasus fought; viÅ›vedevÄḥ - the ViÅ›vedeva demigods; tu - indeed; paulomaiḥ - with the Paulomas; rudrÄḥ - the eleven Rudras; krodhavaÅ›aiḥ saha - with the KrodhavaÅ›a demons.


Text

O MahÄrÄja ParÄ«ká¹£it, suppressor of enemies [Arindama], Lord Åšiva fought with Jambha, and VibhÄvasu fought with Mahiá¹£Äsura. Ilvala, along with his brother VÄtÄpi, fought the sons of Lord BrahmÄ. Durmará¹£a fought with Cupid, the demon Utkala with the MÄtá¹›kÄ demigoddesses, Bá¹›haspati with ÅšukrÄcÄrya, and ÅšanaiÅ›cara [Saturn] with NarakÄsura. The Maruts fought NivÄtakavaca, the Vasus fought the KÄlakeya demons, the ViÅ›vedeva demigods fought the Pauloma demons, and the Rudras fought the KrodhavaÅ›a demons, who were victims of anger.

Purport