यमस्तु कालनाभेन विश्वकर्मा मयेन वै ।
शम्बरो युयुधे त्वष्ट्रा सवित्रा तु विरोचनः ॥२९॥

yamas tu kÄlanÄbhena
viÅ›vakarmÄ mayena vai
Å›ambaro yuyudhe tvaṣṭrÄ
savitrÄ tu virocanaḥ

 yamaḥ - YamarÄja; tu - indeed; kÄlanÄbhena - with KÄlanÄbha; viÅ›vakarmÄ - ViÅ›vakarmÄ; mayena - with Maya; vai - indeed; Å›ambaraḥ - Åšambara; yuyudhe - fought; tvaṣṭrÄ - with TvaṣṭÄ; savitrÄ - with the sun-god; tu - indeed; virocanaḥ - the demon Virocana.


Text

YamarÄja fought with KÄlanÄbha, ViÅ›vakarmÄ with Maya DÄnava, Tvaá¹£á¹­Ä with Åšambara, and the sun-god with Virocana.

Purport