kṛṣṇa-nÄmÄtha tad-bhrÄtÄ
bhavitÄ pá¹›thivÄ«-patiḥ
Å›rÄ«-Å›Äntakarṇas tat-putraḥ
paurṇamÄsas tu tat-sutaḥ
lambodaras tu tat-putras
tasmÄc cibilako ná¹›paḥ
meghasvÄtiÅ› cibilakÄd
aá¹­amÄnas tu tasya ca
aniṣṭakarmÄ hÄleyas
talakas tasya cÄtma-jaḥ
purīṣabhīrus tat-putras
tato rÄjÄ sunandanaḥ
cakoro bahavo yatra
Å›ivasvÄtir arin-damaḥ
tasyÄpi gomatÄ« putraḥ
purÄ«mÄn bhavitÄ tataḥ
medaÅ›irÄḥ Å›ivaskando
yajñaśrīs tat-sutas tataḥ
vijayas tat-suto bhÄvyaÅ›
candravijñaḥ sa-lomadhiḥ
ete trimśan nṛpatayaś
catvÄry abda-Å›atÄni ca
á¹£aá¹­-pañcÄÅ›ac ca pá¹›thivÄ«á¹
bhoká¹£yanti kuru-nandana

 kṛṣṇa-nÄma - named Kṛṣṇa; atha - then; tat - of him (BalÄ«); bhrÄtÄ - the brother; bhavitÄ - will become; pá¹›thivÄ«-patiḥ - the master of the earth; Å›rÄ«-Å›Äntakarṇaḥ - ÅšrÄ« ÅšÄntakarṇa; tat - of Kṛṣṇa; putraḥ - the son; paurṇamÄsaḥ - PaurṇamÄsa; tu - and; tat-sutaḥ - his son; lambodaraḥ - Lambodara; tu - and; tat-putraḥ - his son; tasmÄt - from him (Lambodara); cibilakaḥ - Cibilaka; ná¹›paḥ - the king; meghasvÄtiḥ - MeghasvÄti; cibilakÄt - from Cibilaka; aá¹­amÄnaḥ - Aá¹­amÄna; tu - and; tasya - of him (MeghasvÄti); ca - and; aniṣṭakarmÄ - AniṣṭakarmÄ; hÄleyaḥ - HÄleya; talakaḥ - Talaka; tasya - of him (HÄleya); ca - and; Ätma-jaḥ - the son; purÄ«á¹£abhÄ«ruḥ - PurÄ«á¹£abhÄ«ru; tat - of Talaka; putraḥ - the son; tataḥ - then; rÄjÄ - the king; sunandanaḥ - Sunandana; cakoraḥ - Cakora; bahavaḥ - the Bahus; yatra - among whom; Å›ivasvÄtiḥ - ÅšivasvÄti; arimdamaḥ - the subduer of enemies; tasya - of him; api - also; gomatÄ« - GomatÄ«; putraḥ - the son; purÄ«mÄn - PurÄ«mÄn; bhavitÄ - will be; tataḥ - from him (GomatÄ«); medaÅ›irÄḥ - MedaÅ›irÄ; Å›ivaskandaḥ - Åšivaskanda; yajñaÅ›rīḥ - YajñaÅ›rÄ«; tat - of Åšivaskanda; sutaḥ - the son; tataḥ - then; vijayaḥ - Vijaya; tat-sutaḥ - his son; bhÄvyaḥ - will be; candravijñaḥ - Candravijña; sa-lomadhiḥ - along with Lomadhi; ete - these; trimÅ›at - thirty; ná¹›-patayaḥ - kings; catvÄri - four; abda-Å›atÄni - centuries; ca - and; á¹£aá¹­-pañcÄsat - fifty-six; ca - and; pá¹›thivÄ«m - the world; bhoká¹£yanti - will rule; kuru-nandana - O favorite son of the Kurus.


Text

The brother of BalÄ«, named Kṛṣṇa, will become the next ruler of the earth. His son will be ÅšÄntakarṇa, and his son will be PaurṇamÄsa. The son of PaurṇamÄsa will be Lambodara, who will father MahÄrÄja Cibilaka. From Cibilaka will come MeghasvÄti, whose son will be Aá¹­amÄna. The son of Aá¹­amÄna will be AniṣṭakarmÄ. His son will be HÄleya, and his son will be Talaka. The son of Talaka will be PurÄ«á¹£abhÄ«ru, and following him Sunandana will become king. Sunandana will be followed by Cakora and the eight Bahus, among whom ÅšivasvÄti will be a great subduer of enemies. The son of ÅšivasvÄti will be GomatÄ«. His son will be PurÄ«mÄn, whose son will be MedaÅ›irÄ. His son will be Åšivaskanda, and his son will be YajñaÅ›rÄ«. The son of YajñaÅ›rÄ« will be Vijaya, who will have two sons, Candravijña and Lomadhi. These thirty kings will enjoy sovereignty over the earth for a total of 456 years, O favorite son of the Kurus.

Purport