Å›rÄ«-Å›uka uvÄca
niśamyetthaṠbhagavataḥ
kṛṣṇasyÄkuṇtha-medhasaḥ
vaco duranvayaá¹ viprÄs
tūṣṇīm Äsan bhramad-dhiyaḥ

 Å›rÄ«-Å›ukaḥ uvÄca - Åšukadeva GosvÄmÄ« said; niÅ›amya - hearing; ittham - such; bhagavataḥ - of the Supreme Lord; kṛṣṇasya - Kṛṣṇa; akuṇṭha - unrestricted; medhasaḥ - whose wisdom; vacaḥ - the words; duranvayam - difficult to comprehend; viprÄḥ - the learned brÄhmaṇas; tūṣṇīm - silent; Äsan - were; bhramat - unsteady; dhiyaḥ - their minds.


Text

Åšukadeva GosvÄmÄ« said: Hearing such unfathomable words from the unlimitedly wise Lord Kṛṣṇa, the learned brÄhmaṇas remained silent, their minds bewildered.

Purport