युधिष्ठिर उवाच
कच्चिदानर्तपुर्यां नः स्वजनाः सुखमासते ।
मधुभोजदशार्हार्ह सात्वतान्धकवृष्णयः ॥२५॥

yudhiṣṭhira uvÄca
kaccid Änarta-puryÄá¹ naḥ
sva-janÄḥ sukham Äsate
madhu-bhoja-daÅ›ÄrhÄrha-
sÄtvatÄndhaka-vṛṣṇayaḥ

 yudhiṣṭhiraḥ uvÄca - Yudhiṣṭhira said; kaccit - whether; Änarta-puryÄm - of DvÄrakÄ; naḥ - our; sva-janÄḥ - relatives; sukham - happily; Äsate - are passing their days; madhu - Madhu; bhoja - Bhoja; daÅ›Ärha - DaÅ›Ärha; Ärha - Ä€rha; sÄtvata - SÄtvata; andhaka - Andhaka; vṛṣṇayaḥ - of the family of Vṛṣṇi.


Text

MahÄrÄja Yudhiṣṭhira said: My dear brother, please tell me whether our friends and relatives, such as Madhu, Bhoja, DaÅ›Ärha, Ä€rha, SÄtvata, Andhaka and the members of the Yadu family are all passing their days in happiness.

Purport