hÄsyo 'dbhutas tathÄ vÄ«raḥ
karuṇo raudra ity api
bhayÄnakaḥ sa-bÄ«bhatsa
iti gauṇaÅ› ca saptadhÄ

 hÄsyaḥ - laughter; adbhutaḥ - wonder; tathÄ - then; vÄ«raḥ - chivalry; karuṇaḥ - compassion; raudraḥ - anger; iti - thus; api - also; bhayÄnakaḥ - fear; saḥ - along with; bÄ«bhatsaḥ - disaster; iti - thus; gauṇaḥ - indirect; ca - also; saptadhÄ - seven kinds.


Text

“ ‘Besides the five direct mellows, there are seven indirect mellows, known as laughter, wonder, chivalry, compassion, anger, disaster and fear.’

Purport

This verse is found in the Bhakti-rasÄmá¹›ta-sindhu (2.5.116).