bÄlÄgra-Å›ata-bhÄgasya
Å›atadhÄ kalpitasya ca
bhÄgo jÄ«vaḥ sa vijñeya
iti cÄha parÄ Å›rutiḥ
bÄla-agra - the tip of a hair; Å›ata-bhÄgasya - of one hundredth; Å›atadhÄ - into one hundred parts; kalpitasya - divided; ca - and; bhÄgaḥ - minute portion; jÄ«vaḥ - the living entity; saḥ - that; vijñeyaḥ - to be understood; iti - thus; ca - and; Äha - have said; parÄ - chief; Å›rutiḥ - Vedic mantras.
The first three padas of this verse from the Pañcadaśī-citra-dÄ«pa (81) are taken from the ÅšvetÄÅ›vatara Upaniá¹£ad (5.9).