yad yad Äcarati Å›reṣṭhas
tat tad evetaro janaḥ
sa yat pramÄṇaá¹ kurute
lokas tad anuvartate

 yat yat - however; Äcarati - behaves; Å›reṣṭhaḥ - the best man; tat tat - that; eva - certainly; itaraḥ - the lesser; janaḥ - men; saḥ - he; yat - which; pramÄṇam - standard; kurute - shows; lokaḥ - the people; tat - that; anuvartate - follow.


Text

“Whatever action a great man performs, common men follow. And whatever standards he sets by exemplary acts, all the world pursues.â€

Purport

This is a quotation from the Bhagavad-gÄ«tÄ (3.21).