ekadā nārado lokān

paryaṭan bhagavat-priyaḥ

sanātanam ṛṣiḿ draṣṭuḿ

yayau nārāyaṇāśramam

ekadā — once; nāradaḥNārada Muni; lokān — the worlds; paryaṭan — traveling about; bhagavat — of the Supreme Lord; priyaḥ — the beloved; sanātanam — primeval; ṛṣim — the divine sage; draṣṭumto see; yayau — went; nārāyaṇa-āśramamto the hermitage of Lord Nārāyaṇa Ṛṣi.


Текст

Как-то раз, путешествуя по разным планетам вселенной, возлюбленный слуга Господа, Нарада, посетил ашрам Нараяны, изначального мудреца.

Комментарий