śrī-śuka uvāca

niśamyetthaḿ bhagavataḥ

kṛṣṇasyākuṇtha-medhasaḥ

vaco duranvayaḿ viprās

tūṣṇīm āsan bhramad-dhiyaḥ

śrī-śukaḥ uvācaŚukadeva Gosvāmī said; niśamya — hearing; ittham — such; bhagavataḥ — of the Supreme Lord; kṛṣṇasyaKṛṣṇa; akuṇṭha — unrestricted; medhasaḥ — whose wisdom; vacaḥ — the words; duranvayam — difficult to comprehend; viprāḥ — the learned brāhmaṇas; tūṣṇīm — silent; āsan — were; bhramat — unsteady; dhiyaḥ — their minds.


Текст

Шукадева Госвами сказал: Выслушав эти загадочные речи из уст безгранично мудрого Господа Кришны, ученые брахманы ничего не сказали, так как были озадачены.

Комментарий