tat te 'nukampāṁ su-samīkṣamāṇo
bhuñjāna evātma-kṛtaṁ vipākam
hṛd-vāg-vapurbhir vidadhan namas te
jīveta yo mukti-pade sa dāya-bhāk
tat - therefore;te - Your;anukampām - compassion;su-samīkṣamāṇaḥ - hoping for;bhuñjānaḥ - enduring;eva - certainly;ātma-kṛtam - done by himself;vipākam - fruitive results;hṛt - with the heart;vāk - words;vapurbhiḥ - and body;vidadhat - offering;namaḥ - obeisances;te - unto You;jīveta - may live;yaḥ - anyone who;mukti-pade - in devotional service;saḥ - he;dāya-bhāk - a bona fide candidate.
Это стих из «Шримад-Бхагаватам» (10.14.8).