ततः सुदासस्तत्पुत्रो दमयन्तीपतिर्नृपः ।
आहुर्मित्रसहं यं वै कल्माषाङ्घ्रिमुत क्वचित् ।
वसिष्ठशापाद् रक्षोऽभूदनपत्यः स्वकर्मणा ॥१८॥

tataḥ sudÄsas tat-putro
damayantī-patir nṛpaḥ
Ähur mitrasahaá¹ yaá¹ vai
kalmÄá¹£Äá¹…ghrim uta kvacit
vasiṣṭha-Å›ÄpÄd raká¹£o 'bhÅ«d
anapatyaḥ sva-karmaṇÄ

 tataḥ - from SarvakÄma; sudÄsaḥ - SudÄsa was born; tat-putraḥ - the son of SudÄsa; damayantÄ«-patiḥ - the husband of DamayantÄ«; ná¹›paḥ - he became king; Ähuḥ - it is said; mitrasaham - Mitrasaha; yam vai - also; kalmÄá¹£Äá¹…ghrim - by KalmÄá¹£apÄda; uta - known; kvacit - sometimes; vasiṣṭha-Å›ÄpÄt - being cursed by Vasiṣṭha; raká¹£aḥ - a man-eater; abhÅ«t - became; anapatyaḥ - without any son; sva-karmaá¹‡Ä - by his own sinful act.


Text

SarvakÄma had a son named SudÄsa, whose son, known as SaudÄsa, was the husband of DamayantÄ«. SaudÄsa is sometimes known as Mitrasaha or KalmÄá¹£apÄda. Because of his own misdeed, Mitrasaha was sonless and was cursed by Vasiṣṭha to become a man-eater [RÄká¹£asa].

Purport