त्रसद्दस्युः पौरुकुत्सो योऽनरण्यस्य देहकृत् ।
हर्यश्वस्तत्सुतस्तस्मात्प्रारुणोऽथ त्रिबन्धनः ॥४॥

trasaddasyuḥ paurukutso
yo 'naraṇyasya deha-kṛt
haryaÅ›vas tat-sutas tasmÄt
prÄruṇo 'tha tribandhanaḥ

 trasaddasyuḥ - by the name Trasaddasyu; paurukutsaḥ - the son of Purukutsa; yaḥ - who; anaraṇyasya - of Anaraṇya; deha-ká¹›t - the father; haryaÅ›vaḥ - by the name HaryaÅ›va; tat-sutaḥ - the son of Anaraṇya; tasmÄt - from him (HaryaÅ›va); prÄruṇaḥ - by the name PrÄruṇa; atha - then, from PrÄruṇa; tribandhanaḥ - his son, Tribandhana.


Text

The son of Purukutsa was Trasaddasyu, who was the father of Anaraṇya. Anaraṇya’s son was HaryaÅ›va, the father of PrÄruṇa. PrÄruṇa was the father of Tribandhana.

Purport