श्रीशुक उवाच
मान्धातुः पुत्रप्रवरो योऽम्बरीषः प्रकीर्तितः ।
पितामहेन प्रवृतो यौवनाश्वस्तु तत्सुतः ।
हारीतस्तस्य पुत्रोऽभून्मान्धातृप्रवरा इमे ॥१॥

Å›rÄ«-Å›uka uvÄca
mÄndhÄtuḥ putra-pravaro
yo 'mbarīṣaḥ prakīrtitaḥ
pitÄmahena pravá¹›to
yauvanÄÅ›vas tu tat-sutaḥ
hÄrÄ«tas tasya putro 'bhÅ«n
mÄndhÄtá¹›-pravarÄ ime

 Å›rÄ«-Å›ukaḥ uvÄca - ÅšrÄ« Åšukadeva GosvÄmÄ« said; mÄndhÄtuḥ - of MÄndhÄtÄ; putra-pravaraḥ - the prominent son; yaḥ - the one who; ambarÄ«á¹£aḥ - by the name AmbarÄ«á¹£a; prakÄ«rtitaḥ - celebrated; pitÄmahena - by his grandfather YuvanÄÅ›va; pravá¹›taḥ - accepted; yauvanÄÅ›vaḥ - named YauvanÄÅ›va; tu - and; tat-sutaḥ - the son of AmbarÄ«á¹£a; hÄrÄ«taḥ - by the name HÄrÄ«ta; tasya - of YauvanÄÅ›va; putraḥ - the son; abhÅ«t - became; mÄndhÄtá¹› - in the dynasty of MÄndhÄtÄ; pravarÄḥ - most prominent; ime - all of them.


Text

Åšukadeva GosvÄmÄ« said: The most prominent among the sons of MÄndhÄtÄ was he who is celebrated as AmbarÄ«á¹£a. AmbarÄ«á¹£a was accepted as son by his grandfather YuvanÄÅ›va. AmbarÄ«á¹£a’s son was YauvanÄÅ›va, and YauvanÄÅ›va’s son was HÄrÄ«ta. In MÄndhÄtÄ’s dynasty, AmbarÄ«á¹£a, HÄrÄ«ta and YauvanÄÅ›va were very prominent.

Purport