धुन्धुमार इति ख्यातस्तत्सुतास्ते च जज्वलुः ।
धुन्धोर्मुखाग्निना सर्वे त्रय एवावशेषिताः ॥२३॥
दृढाश्वः कपिलाश्वश्च भद्राश्व इति भारत ।
दृढाश्वपुत्रो हर्यश्वो निकुम्भस्तत्सुतः स्मृतः ॥२४॥

dhundhumÄra iti khyÄtas
tat-sutÄs te ca jajvaluḥ
dhundhor mukhÄgninÄ sarve
traya evÄvaÅ›eá¹£itÄḥ
dá¹›á¸hÄÅ›vaḥ kapilÄÅ›vaÅ› ca
bhadrÄÅ›va iti bhÄrata
dá¹›á¸hÄÅ›va-putro haryaÅ›vo
nikumbhas tat-sutaḥ smṛtaḥ

 dhundhu-mÄraḥ - the killer of Dhundhu; iti - thus; khyÄtaḥ - celebrated; tat-sutÄḥ - his sons; te - all of them; ca - also; jajvaluḥ - burned; dhundhoḥ - of Dhundhu; mukha-agninÄ - by the fire emanating from the mouth; sarve - all of them; trayaḥ - three; eva - only; avaÅ›eá¹£itÄḥ - remained alive; dá¹›á¸hÄÅ›vaḥ - Dá¹›á¸hÄÅ›va; kapilÄÅ›vaḥ - KapilÄÅ›va; ca - and; bhadrÄÅ›vaḥ - BhadrÄÅ›va; iti - thus; bhÄrata - O MahÄrÄja ParÄ«ká¹£it; dá¹›á¸hÄÅ›va-putraḥ - the son of Dá¹›á¸hÄÅ›va; haryaÅ›vaḥ - named HaryaÅ›va; nikumbhaḥ - Nikumbha; tat-sutaḥ - his son; smá¹›taḥ - well known.


Text

O MahÄrÄja ParÄ«ká¹£it, for this reason KuvalayÄÅ›va is celebrated as DhundhumÄra [“the killer of Dhundhuâ€]. All but three of his sons, however, were burned to ashes by the fire emanating from Dhundhu’s mouth. The remaining sons were Dá¹›á¸hÄÅ›va, KapilÄÅ›va and BhadrÄÅ›va. From Dá¹›á¸hÄÅ›va came a son named HaryaÅ›va, whose son is celebrated as Nikumbha.

Purport