श्रावस्तस्तत्सुतो येन श्रावस्ती निर्ममे पुरी ।
बृहदश्वस्तु श्रावस्तिस्ततः कुवलयाश्वकः ॥२१॥

śrāvastas tat-suto yena
śrāvastī nirmame purī
bṛhadaśvas tu śrāvastis
tataḥ kuvalayāśvakaḥ

 śrāvastaḥ - by the name Śrāvasta; tat-sutaḥ - the son of Yuvanāśva; yena - by whom; śrāvastī - of the name Śrāvastī; nirmame - was constructed; purī - the great township; bṛhadaśvaḥ - Bṛhadaśva; tu - however; śrāvastiḥ - begotten by Śrāvasta; tataḥ - from him; kuvalayāśvakaḥ - of the name Kuvalayāśva.


Text

The son of Yuvanāśva was Śrāvasta, who constructed a township known as Śrāvastī Purī. The son of Śrāvasta was Bṛhadaśva, and his son was Kuvalayāśva. In this way the dynasty increased.

Purport